A 49-12 Vārāhīpūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 49/12
Title: Vārāhīpūjāpaddhati
Dimensions: 32.5 x 5.5 cm x 5 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1559
Remarks:
Reel No. A 49-12 Inventory No. 19972
Title Vārāhīpūjāpaddhati
Remarks
Subject Tantrikakarmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 32.5 x 5.5 cm
Binding Hole 2
Folios 5
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Copying
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1559
Used for Edition no/yes
Manuscript Features
As almost every word bears irregularities or mistakes, they are not marked.
There are three extra folios after the text recording a śiva and śakti deities of each varṇa.
Excerpts
Beginning
❖ oṃ namaḥ śrīmahādurggāyai ||
trikoṇapañcakoṇaṣaṭkoṇaaṣṭadalavṛttacaturasraya || trikoṇeśu vāme | 3 andha⟪ā⟫ye andhinin namaḥ || dakṣaṇe 3 jrambhaye jraṃbhinin nama〇ḥ || agre | mohaye mohinin namaḥ || sarvve 〇 raktavarṇṇaphalamusaladharā dhyāye ||| ○ || pañcakoṇe || vāmāvarttena 〇 pūjayet || 3 andhaye andhinin namaḥ || 〇 3 rundhaye rundhini namaḥ | 3 jambhaye jambhini namaḥ || 3 stambhaye staṃbhini namaḥ || mohaye mohini namaḥ | pañcakoṇe syāmavarṇṇakapālajaṣṭidharā dhyāyet || ○ ||
(fol. 1v1–2r1)
End
syāme komalacuhūcūkastanaṭe cārupacālaṃgade
helā〇ṅgīrṇṇaphale grihītamuśale saṃdhyāruṇe dhu〇rake |
daṃṣṭrābālamṛgāṃkamaṃgalanise nitye nirityāhite
devi tvāṃ varade varāhavadane vaṃde varaṃ dehi me ||
a〇ṣṭāvasubhyo namaḥ | ekādaśarudrebhyo namaḥ | ekacintidbhyo namaḥ | vāme āśvinidevatebhyo namaḥ || agre megṣavāhanadevīpādukāṃ pūjayāmi || sahasradale sarvvebhyo namaḥ | vāme caturasramaṇḍalaṃ kṛtvā balin dhāpayet | 3 aiṃ hrīṃ śrīṃ glūṃ caṇḍacaṇḍāya namaḥ | balidānaṃ aiṃ oṃ vārāhī drāṃ hrīṃ hruṃ mu〇salajambhanī halāyudhvo amukaṃ māraya 2 〇 sarvveduṣān stambhaya stambhaya mohaya 2 ṭha ṭha ṭha ṭha hūṃ phaṭ || aiṃ glūṃ vārttāli vidma〇he vāttāvārttāyī dhīmahe tan no stambhiṇi pracodayāt || ❁ || (fol. 3r4–4r2)
Colophon
Microfilm Details
Reel No. A 49/12
Date of Filming 20-10-70
Exposures 8
Used Copy Berlin
Type of Film negative
Remarks The recto side of the third folio from extra folios is skipped in microfilm.
Catalogued by DA
Date 09-04-2005
Bibliography