A 49-12 Vārāhīpūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 49/12
Title: Vārāhīpūjāpaddhati
Dimensions: 32.5 x 5.5 cm x 5 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.); Tantra
Date:
Acc No.: NAK 1/1559
Remarks:


Reel No. A 49-12 Inventory No. 19972

Title Vārāhīpūjāpaddhati

Remarks

Subject Tantrikakarmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32.5 x 5.5 cm

Binding Hole 2

Folios 5

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1559

Used for Edition no/yes

Manuscript Features

As almost every word bears irregularities or mistakes, they are not marked.

There are three extra folios after the text recording a śiva and śakti deities of each varṇa.

Excerpts

Beginning

❖ oṃ namaḥ śrīmahādurggāyai ||

trikoṇapañcakoṇaṣaṭkoṇaaṣṭadalavṛttacaturasraya || trikoṇeśu vāme | 3 andha⟪ā⟫ye andhinin namaḥ || dakṣaṇe 3 jrambhaye jraṃbhinin nama〇ḥ || agre | mohaye mohinin namaḥ || sarvve 〇 raktavarṇṇaphalamusaladharā dhyāye ||| ○ || pañcakoṇe || vāmāvarttena 〇 pūjayet || 3 andhaye andhinin namaḥ || 〇 3 rundhaye rundhini namaḥ | 3 jambhaye jambhini namaḥ || 3 stambhaye staṃbhini namaḥ || mohaye mohini namaḥ | pañcakoṇe syāmavarṇṇakapālajaṣṭidharā dhyāyet || ○ ||

(fol. 1v1–2r1)

End

syāme komalacuhūcūkastanaṭe cārupacālaṃgade

helā〇ṅgīrṇṇaphale grihītamuśale saṃdhyāruṇe dhu〇rake |

daṃṣṭrābālamṛgāṃkamaṃgalanise nitye nirityāhite

devi tvāṃ varade varāhavadane vaṃde varaṃ dehi me ||

a〇ṣṭāvasubhyo namaḥ | ekādaśarudrebhyo namaḥ | ekacintidbhyo namaḥ | vāme āśvinidevatebhyo namaḥ || agre megṣavāhanadevīpādukāṃ pūjayāmi || sahasradale sarvvebhyo namaḥ | vāme caturasramaṇḍalaṃ kṛtvā balin dhāpayet | 3 aiṃ hrīṃ śrīṃ glūṃ caṇḍacaṇḍāya namaḥ | balidānaṃ aiṃ oṃ vārāhī drāṃ hrīṃ hruṃ mu〇salajambhanī halāyudhvo amukaṃ māraya 2 〇 sarvveduṣān stambhaya stambhaya mohaya 2 ṭha ṭha ṭha ṭha hūṃ phaṭ || aiṃ glūṃ vārttāli vidma〇he vāttāvārttāyī dhīmahe tan no stambhiṇi pracodayāt || ❁ || (fol. 3r4–4r2)

Colophon

Microfilm Details

Reel No. A 49/12

Date of Filming 20-10-70

Exposures 8

Used Copy Berlin

Type of Film negative

Remarks The recto side of the third folio from extra folios is skipped in microfilm.

Catalogued by DA

Date 09-04-2005

Bibliography